A 390-28 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/28
Title: Raghuvaṃśa
Dimensions: 27.3 x 12 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3801
Remarks: w ṭīkā (saṅkṣiptavigrahānvayapradarśana); A 1346/11


Reel No. A 390-28 Inventory No. 43917

Title Raghuvaṃśamahākāvya

Remarks with commentary saṅkṣiptavigrahānvayapradarśana A 1346/11

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features commentary on 25 stanzas of 2nd sarga of the Raghuvaṃśamahākāvya

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.3 x 12.0 cm

Folios 14

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin on the verso,

Place of Deposit NAK

Accession No. 5/3801

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha | yaśodhanaḥ | prajānām | adhipaḥ | (2) prabhāte | vanāya | jāyāpratigrāhitagandhamālyām | prītaprati(3)baddhavatsām | ṛṣeḥ | dhenum | mumoca || yaśa eva dhanaṃ yasya (4) saḥ | yaśodhanaḥ | jāyayā pratigrāhite | (5) jāyāpratigrāhite | gandhaś mālyaṃ ca gandhamālye | jāyā pratigrāhite gandha(6)mālye yayā sā | jāyāpratigrāhitagandhamālyā | tām | (7)jāyā praººmālyām | ādau pītaḥ paścāt pratibaddhaḥ | (fol. 1r1–7)

End

dīnānām uddharaṇam | dīnoddharaṇam | dīno(3)ddharaṇe ucitaḥ | dīnoddharaṇocitaḥ | tasya (4) | dīnoddaraººcitasya | trayoguṇāḥ yeṣām | tāni | triguṇā(5)ni || 25 ||

vigrahasyānvayasyāpi rītijñānāya tad dvayam ||

pradarśitaṃ raghoḥ kāvye ślokānāṃ pañcaviṃśateḥ || 1 || ❁ (6)||(fol. 14v2–6)

Colophon

iti saṃkṣepeṇa vigrahānvayapradarśanam || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 14v7)

Microfilm Details

Reel No. A 390/28

Date of Filming 14-07-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-11-2005

Bibliography